Bharatam Bharatam Bhavatu Bharatam | भवतु भारतम्
भवतु भारतम् | Bhavatu Bharatam
शक्तिसम्भृतम् युक्तिसम्भृतम् । शक्तियुक्तिसम्भृतं भवतु भारतम् ॥
शस्त्रधारकं शास्त्रधारकम् । शस्त्रशास्त्रधारकं भवतु भारतम् ॥
रीतिसंस्कृतं नीतिसंस्कृतम् । रीतिनीतिसंस्कृतम् भवतु भारतम् ॥
कर्मनैष्ठिकं...
संस्कृत में देश भक्ति कविता | Patriotism Poetry in Sanskrit
देश भक्ति कविता | Patriotism Poetry = धन्यं भारतवर्षम् (dhanyam bharat varsham)
धन्यं भारतवर्षं धन्यम् ।पुण्यं भारतवर्षं पुण्यम् ॥
यस्य संस्कृतिः तोषदायिनी,पापनाशिनी पुण्यवाहिनी।
यत्र पुण्यदा गंङ्गा याति,सिन्धु-नर्मदा...
Republic Day geet in Sanskrit | गणतंत्र दिवस गीत संस्कृत में
Republic Day geet :- namo namo bharathambe
namō namō bhāratāmbē sārasvata śarīriṇī namōstu jagatāṃ vandyē brahmavidyā prakāśinī ॥1॥
namō namō bhāratāmbē himālaya kirīṭinī gaṅgādyāḥ|saritaḥ sarvā...
sanskrit songs with lyrics in hindi | संस्कृत गीत
10+ Popular sanskrit Songs
1. Desh Bhakti sanskrit geet :- भूमिरियं बलिदानस्य | bhumiriyam balidanasya
एत बालकाः दर्शयामि वस्तेजो हिन्दुस्थानस्य, तेजो भारतवर्षस्य।अस्य मृत्तिका शिरसा वन्द्या,...
सरल भाषा संस्कृतं | Saral Bhasha Sanskritam
सरल भाषा संस्कृतं
1.सरल भाषा संस्कृतं सरस भाषा संस्कृतम् । सरस सरल मनोज्ञमङ्गल देवभाषा संस्कृतम् ॥
2. मधुरभाषा संस्कृतं मृदुलभाषा संस्कृतम् । ...
pathata samskritam | पठत संस्कृतम् |
पठत संस्कृतम्... sanskrit songs
पठत संस्कृतम्, वदत संस्कृतम्लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥ पठत ॥
ज्ञानवैभवं वेदवाङ्मयंलसति यत्र भवभयापहारि...
शूरा वयं धीरा वयं | Shura vayam dhira vayam | geet ganga
शूरा वयं धीरा वयं
शूरा वयं धीरा वयं वीरा वयं सुतराम्।गुणशालिनो बलशालिनो जयगामिनो नितराम् ॥1॥ शूरा वयं..........................।
दृढमानसा गतलालसाः प्रियसाहसाः सततम्।जनसेवका अतिभावुकाः...
Sanskrit song for republic day | गणतंत्र दिवस के लिए संस्कृत गीत
गणतंत्र दिवस के लिए संस्कृत गीत :- सर्वलोकेषु रम्यं
हिन्दी देशभक्तिपर गीत ``सारे जहाँ से अच्छा'' का संस्कृति संस्करण
सर्वलोकेषु रम्यं / हि भारतमस्मदीयं, मदीयम्। "बुल्बुलाः''...
Desh Bhakti sanskrit geet:- भूमिरियं बलिदानस्य | bhumiriyam balidanasya |
Aao bachcho tumhe in sanskrit | भूमिरियं बलिदानस्य
एत बालकाः दर्शयामि वस्तेजो हिन्दुस्थानस्य, तेजो भारतवर्षस्य।अस्य मृत्तिका शिरसा वन्द्या, भूमिरियं बलिदानस्य।वन्दे मातरं, वन्दे मातरम्॥
उत्तरभागे रक्षणकर्ता...
अवनितलं पुनरवतीर्णा स्यात् | Avanitalam Punaravateer Naasyat | Samskrit Song
संस्कृतगङ्गाधारा | Avanitalam Punaravateer Naasyat
अवनितलं पुनरवतीर्णा स्यात्संस्कृतगङ्गाधाराधीरभगीरथवंशोऽस्माकंवयं तु कृतनिर्धारा: ॥
निपततु पण्डितहरशिरसिप्रवहतु नित्यमिदं वचसिप्रविशतु वैयाकरणमुखंपुनरपि वहतात् जनमनसि पुत्रसहस्रं समुद्धृतं स्यात्यान्तु च जन्मविकारा: ॥ ...