Saturday, May 11, 2024

मुनिवरविकसित | Munivara Vikasitha | संस्कृत गीत

0
सुन्दरसुरभाषा मुनिवरविकसित कविवरविलसित मञ्जुलमञ्जूषा, सुन्दरसुरभाषा ।अयि मातस्तव पोषणक्षमतामम वचनातीता, सुन्दरसुरभाषा ॥ ॥मुनिवर॥ वेदव्यास-वाल्मीकि-मुनीनाम् कालिदास-बाणादिकवीनाम् ।पौराणिक-सामान्य-जनानाम्जीवनस्य आशा, सुन्दरसुरभाषा ॥१॥ ॥मुनिवर॥ श्रुतिसुखनिनदे सकलप्रमोदेस्मृतिहितवरदे सरसविनोदे ।गति-मति-प्रेरक-काव्यविशारदेतव संस्कृतिरेषा, सुन्दरसुरभाषा ॥२॥ ॥मुनिवर॥ नवरस-रुचिरालङ्कृति-धारावेदविषय-वेदान्त-विचारा ।वैद्य-व्योम-शास्त्रादि-विहाराविजयते धरायां,...

मृदपि च चन्दनम् |mridapi cha chandanam |संस्कृत गीत

1
मृदपि च चन्दनमस्मिन् देशे ग्रामो ग्राम: सिद्धवनम्।यत्र च बाला देवीरूपा बाला: सर्वे श्रीरामा:॥ हरिमन्दिरमिदमखिलशरीरम्धनशक्ती जनसेवायैयत्र च क्रीडायै वनराज:धेनुर्माता परमशिवा॥ नित्यं प्रात: शिवगुणगानंदीपनुति: खलु शत्रुपरा॥ ॥...

Republic Day geet in Sanskrit | गणतंत्र दिवस गीत संस्कृत में

0
Republic Day geet :- namo namo bharathambe namō namō bhāratāmbē sārasvata śarīriṇī namōstu jagatāṃ vandyē brahmavidyā prakāśinī ॥1॥ namō namō bhāratāmbē himālaya kirīṭinī gaṅgādyāḥ|saritaḥ sarvā...

चटका, चटका |Chataka Chataka| संस्कृत गीत

1
चटका चटका चटका, चटका, रे चटकाचिँव्, चिँव् कूजसि त्वं विहगा ||नीडे निवससि सुखेन डयसेखादसि फलानि मधुराणि ।विहरसि विमले विपुले गगनेनास्ति जनः खलु वारयिता ॥चटका, चटका,...

pathata samskritam | पठत संस्कृतम् |

0
पठत संस्कृतम्... sanskrit songs पठत संस्कृतम्, वदत संस्कृतम्लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥ पठत ॥ ज्ञानवैभवं वेदवाङ्मयंलसति यत्र भवभयापहारि...

अवनितलं पुनरवतीर्णा स्यात् | Avanitalam Punaravateer Naasyat | Samskrit Song

2
संस्कृतगङ्गाधारा | Avanitalam Punaravateer Naasyat अवनितलं पुनरवतीर्णा स्यात्संस्कृतगङ्गाधाराधीरभगीरथवंशोऽस्माकंवयं तु कृतनिर्धारा: ॥ निपततु पण्डितहरशिरसिप्रवहतु नित्यमिदं वचसिप्रविशतु वैयाकरणमुखंपुनरपि वहतात् ज​नमनसि पुत्रसहस्रं समुद्धृतं स्यात्यान्तु च जन्मविकारा: ॥  ...
Sanskrit Songs With Lyrics

sanskrit songs with lyrics in hindi | संस्कृत गीत

1
10+ Popular sanskrit Songs  1. Desh Bhakti sanskrit geet :- भूमिरियं बलिदानस्य | bhumiriyam balidanasya एत बालकाः दर्शयामि वस्तेजो हिन्दुस्थानस्य, तेजो भारतवर्षस्य।अस्य मृत्तिका शिरसा वन्द्या,...

लोकहितं मम करणीयम् | Lokahitam mama karaniyam Sanskrit song

15
manasa satatam smaraneeyam | मनसा सततं स्मरणीयम् मनसा सततं स्मरणीयम्वचसा सततं वदनीयम्लोकहितं मम करणीयम् ॥1॥ ॥ लोकहितं ॥ न भोग भवने रमणीयम्न च...

Desh Bhakti sanskrit geet:- भूमिरियं बलिदानस्य | bhumiriyam balidanasya |

0
Aao bachcho tumhe in sanskrit | भूमिरियं बलिदानस्य एत बालकाः दर्शयामि वस्तेजो हिन्दुस्थानस्य, तेजो भारतवर्षस्य।अस्य मृत्तिका शिरसा वन्द्या, भूमिरियं बलिदानस्य।वन्दे मातरं, वन्दे मातरम्॥ उत्तरभागे रक्षणकर्ता...

केशवं स्मरामि सदा | Keshavam Smarami Sada | संस्कृत गीत

0
केशवं स्मरामि सदा हिन्दू राष्ट्र सङ्घटकं सुजन वन्दनीयं ,केशवं स्मरामि सदा परम पूजनीयम्।। ।।केशवं।। राष्ट्रमिदं हिन्दूनां खलु सनातनम् ,विघटनया जातं चिर दास्य भाजनम् ,दुःख दैन्य पीडितमिति...