Home Sanskrit geet sanskrit songs with lyrics in hindi | संस्कृत गीत

sanskrit songs with lyrics in hindi | संस्कृत गीत

1
6301
Sanskrit Songs With Lyrics

10+ Popular sanskrit Songs 

1. Desh Bhakti sanskrit geet :- भूमिरियं बलिदानस्य | bhumiriyam balidanasya

एत बालकाः दर्शयामि वस्तेजो हिन्दुस्थानस्य, तेजो भारतवर्षस्य।
अस्य मृत्तिका शिरसा वन्द्या, भूमिरियं बलिदानस्य।
वन्दे मातरं, वन्दे मातरम्॥

उत्तरभागे रक्षणकर्ता नगाधिराजो विख्यातः
दक्षिणदेशे पदक्षालको महासागरः प्रख्यातः।
पश्यत गङ्गायमुनातीरं परं पावनं भूलोके
स्थाने स्थाने यद् दिव्यत्वं नैव सुराणामपि नाके
एकमेव तत् स्थानं चैतत् देवानामवतारस्य ॥अस्य॥


2. मृदपि च चन्दनम् | mridapi cha chandanam | संस्कृत गीत

मृदपि च चन्दनमस्मिन् देशे ग्रामो ग्राम: सिद्धवनम्।
यत्र च बाला देवीरूपा बाला: सर्वे श्रीरामा:॥

हरिमन्दिरमिदमखिलशरीरम्
धनशक्ती जनसेवायै
यत्र च क्रीडायै वनराज:
धेनुर्माता परमशिवा॥

नित्यं प्रात: शिवगुणगानं
दीपनुति: खलु शत्रुपरा॥ ॥ मृदपि॥


3. चटका, चटका | Chataka Chataka | संस्कृत गीत

चटका, चटका, रे चटका
चिँव्, चिँव् कूजसि त्वं विहगा ||

नीडे निवससि सुखेन डयसे
खादसि फलानि मधुराणि ।
विहरसि विमले विपुले गगने
नास्ति जनः खलु वारयिता ॥ चटका, चटका, रे….


4. लोकहितं मम करणीयम् | Lokahitam mama karaniyam | Sanskrit song

मनसा सततं स्मरणीयम्
वचसा सततं वदनीयम्
लोकहितं मम करणीयम् ॥1॥ ॥ लोकहितं ॥

न भोग भवने रमणीयम्
न च सुख शयने शयनीयम्
अहर्निशं जागरणीयम्
लोकहितं मम करणीयम् ॥2॥ ॥ मनसा ॥


5.अवनितलं पुनरवतीर्णा स्यात् | Avanitalam Punaravateer Naasyat | Samskrit Song

अवनितलं पुनरवतीर्णा स्यात्
संस्कृतगङ्गाधारा
धीरभगीरथवंशोऽस्माकं
वयं तु कृतनिर्धारा: ॥

निपततु पण्डितहरशिरसि
प्रवहतु नित्यमिदं वचसि
प्रविशतु वैयाकरणमुखं
पुनरपि वहतात् ज​नमनसि 
पुत्रसहस्रं समुद्धृतं स्यात्
यान्तु च जन्मविकारा: ॥  ॥ धीरभगीरथवंशोऽस्माकं…॥


6. शूरा वयं धीरा वयं | Shura vayam dhira vayam | geet ganga

शूरा वयं धीरा वयं वीरा वयं सुतराम्‌।
गुणशालिनो बलशालिनो ज​यगामिनो नितराम्‌ ॥1॥ शूरा वयं……………………..।

दृढमानसा गतलालसाः प्रियसाहसाः सततम्‌।
जनसेवका अतिभावुकाः शुभचिन्तका नियतम्‌ ॥2॥ शूरा वयं……………………..।


7. pathata samskritam | पठत संस्कृतम् |

पठत संस्कृतम्, वदत संस्कृतम्
लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥ पठत ॥

ज्ञानवैभवं वेदवाङ्मयं
लसति यत्र भवभयापहारि मुनिभिरार्जितम् ।
कीर्तिरार्जिता यस्य प्रणयनात्
व्यास-भास-कालिदास-बाण-मुख्यकविभि: ॥१॥ ॥ पठत ॥


8. सरल भाषा संस्कृतं | saral bhasha sanskritam

1.सरल भाषा संस्कृतं सरस भाषा संस्कृतम् ।
सरस सरल मनोज्ञमङ्गल देवभाषा संस्कृतम् ॥

2. मधुरभाषा संस्कृतं मृदुलभाषा संस्कृतम् ।
मधुर मृदुल मनोहरामृत तुल्यभाषा संस्कृतम् ॥


9. केशवं स्मरामि सदा | Keshavam Smarami Sada | संस्कृत गीत

हिन्दू राष्ट्र सङ्घटकं सुजन वन्दनीयं ,
केशवं स्मरामि सदा परम पूजनीयम्।। ।।केशवं।।

राष्ट्रमिदं हिन्दूनां खलु सनातनम् ,
विघटनया जातं चिर दास्य भाजनम् ,
दुःख दैन्य पीडितमिति पीड़ित हृदयम्।। ।।केशवं।।


10. मुनिवरविकसित | Munivara Vikasitha | संस्कृत गीत

मुनिवरविकसित कविवरविलसित

मञ्जुलमञ्जूषा, सुन्दरसुरभाषा ।
अयि मातस्तव पोषणक्षमता
मम वचनातीता, सुन्दरसुरभाषा ॥ ॥मुनिवर॥

वेदव्यास-वाल्मीकि-मुनीनाम् 
कालिदास-बाणादिकवीनाम् ।
पौराणिक-सामान्य-जनानाम्
जीवनस्य आशा, सुन्दरसुरभाषा ॥१॥ ॥मुनिवर॥


11. Bhavatu Bharatam | भवतु भारतम्

शक्तिसम्भृतम् युक्तिसम्भृतम् ।
शक्तियुक्तिसम्भृतं भवतु भारतम् ॥

शस्त्रधारकं शास्त्रधारकम् ।
शस्त्रशास्त्रधारकं भवतु भारतम् ॥


यह भी पढ़ें

sanskrit stotra | संस्कृत स्तोत्र संग्रह


1 COMMENT

  1. You actually make it appear really easy along with your presentation but I in finding this topic to be actually one thing which I believe I might
    by no means understand. It kind of feels too complex and very broad for me.
    I am having a look ahead on your next put up, I will try to get the hang of it!

LEAVE A REPLY

Please enter your comment!
Please enter your name here