Sunday, April 28, 2024

Sanskrit song for republic day | गणतंत्र दिवस के लिए संस्कृत गीत

1
गणतंत्र दिवस के लिए संस्कृत गीत :- सर्वलोकेषु रम्यं हिन्दी देशभक्तिपर गीत ``सारे जहाँ से अच्छा'' का संस्कृति संस्करण सर्वलोकेषु रम्यं / हि भारतमस्मदीयं, मदीयम्। "बुल्बुलाः''...

Republic Day geet in Sanskrit | गणतंत्र दिवस गीत संस्कृत में

0
Republic Day geet :- namo namo bharathambe namō namō bhāratāmbē sārasvata śarīriṇī namōstu jagatāṃ vandyē brahmavidyā prakāśinī ॥1॥ namō namō bhāratāmbē himālaya kirīṭinī gaṅgādyāḥ|saritaḥ sarvā...
Patriotism Poetry In Sanskrit

संस्कृत में देश भक्ति कविता | Patriotism Poetry in Sanskrit

0
देश भक्ति कविता | Patriotism Poetry = धन्यं भारतवर्षम् (dhanyam bharat varsham) धन्यं भारतवर्षं धन्यम् ।पुण्यं भारतवर्षं पुण्यम् ॥ यस्य संस्कृतिः तोषदायिनी,पापनाशिनी पुण्यवाहिनी। यत्र पुण्यदा गंङ्गा याति,सिन्धु-नर्मदा...
bhavatu bharatam

Bharatam Bharatam Bhavatu Bharatam | भवतु भारतम्

1
भवतु भारतम् | Bhavatu Bharatam शक्तिसम्भृतम् युक्तिसम्भृतम् । शक्तियुक्तिसम्भृतं भवतु भारतम् ॥ शस्त्रधारकं शास्त्रधारकम् । शस्त्रशास्त्रधारकं भवतु भारतम् ॥ रीतिसंस्कृतं नीतिसंस्कृतम् । रीतिनीतिसंस्कृतम् भवतु भारतम् ॥ कर्मनैष्ठिकं...
Sanskrit Songs With Lyrics

sanskrit songs with lyrics in hindi | संस्कृत गीत

1
10+ Popular sanskrit Songs  1. Desh Bhakti sanskrit geet :- भूमिरियं बलिदानस्य | bhumiriyam balidanasya एत बालकाः दर्शयामि वस्तेजो हिन्दुस्थानस्य, तेजो भारतवर्षस्य।अस्य मृत्तिका शिरसा वन्द्या,...

Desh Bhakti sanskrit geet:- भूमिरियं बलिदानस्य | bhumiriyam balidanasya |

0
Aao bachcho tumhe in sanskrit | भूमिरियं बलिदानस्य एत बालकाः दर्शयामि वस्तेजो हिन्दुस्थानस्य, तेजो भारतवर्षस्य।अस्य मृत्तिका शिरसा वन्द्या, भूमिरियं बलिदानस्य।वन्दे मातरं, वन्दे मातरम्॥ उत्तरभागे रक्षणकर्ता...

शूरा वयं धीरा वयं | Shura vayam dhira vayam | geet ganga

1
शूरा वयं धीरा वयं शूरा वयं धीरा वयं वीरा वयं सुतराम्‌।गुणशालिनो बलशालिनो ज​यगामिनो नितराम्‌ ॥1॥ शूरा वयं..........................। दृढमानसा गतलालसाः प्रियसाहसाः सततम्‌।जनसेवका अतिभावुकाः...

अवनितलं पुनरवतीर्णा स्यात् | Avanitalam Punaravateer Naasyat | Samskrit Song

2
संस्कृतगङ्गाधारा | Avanitalam Punaravateer Naasyat अवनितलं पुनरवतीर्णा स्यात्संस्कृतगङ्गाधाराधीरभगीरथवंशोऽस्माकंवयं तु कृतनिर्धारा: ॥ निपततु पण्डितहरशिरसिप्रवहतु नित्यमिदं वचसिप्रविशतु वैयाकरणमुखंपुनरपि वहतात् ज​नमनसि पुत्रसहस्रं समुद्धृतं स्यात्यान्तु च जन्मविकारा: ॥  ...

लोकहितं मम करणीयम् | Lokahitam mama karaniyam Sanskrit song

15
manasa satatam smaraneeyam | मनसा सततं स्मरणीयम् मनसा सततं स्मरणीयम्वचसा सततं वदनीयम्लोकहितं मम करणीयम् ॥1॥ ॥ लोकहितं ॥ न भोग भवने रमणीयम्न च...

चटका, चटका |Chataka Chataka| संस्कृत गीत

1
चटका चटका चटका, चटका, रे चटकाचिँव्, चिँव् कूजसि त्वं विहगा ||नीडे निवससि सुखेन डयसेखादसि फलानि मधुराणि ।विहरसि विमले विपुले गगनेनास्ति जनः खलु वारयिता ॥चटका, चटका,...