मृदपि च चन्दनम् |mridapi cha chandanam |संस्कृत गीत

1
मृदपि च चन्दनमस्मिन् देशे ग्रामो ग्राम: सिद्धवनम्।यत्र च बाला देवीरूपा बाला: सर्वे श्रीरामा:॥ हरिमन्दिरमिदमखिलशरीरम्धनशक्ती जनसेवायैयत्र च क्रीडायै वनराज:धेनुर्माता परमशिवा॥ नित्यं प्रात: शिवगुणगानंदीपनुति: खलु शत्रुपरा॥ ॥...

मुनिवरविकसित | Munivara Vikasitha | संस्कृत गीत

0
सुन्दरसुरभाषा मुनिवरविकसित कविवरविलसित मञ्जुलमञ्जूषा, सुन्दरसुरभाषा ।अयि मातस्तव पोषणक्षमतामम वचनातीता, सुन्दरसुरभाषा ॥ ॥मुनिवर॥ वेदव्यास-वाल्मीकि-मुनीनाम् कालिदास-बाणादिकवीनाम् ।पौराणिक-सामान्य-जनानाम्जीवनस्य आशा, सुन्दरसुरभाषा ॥१॥ ॥मुनिवर॥ श्रुतिसुखनिनदे सकलप्रमोदेस्मृतिहितवरदे सरसविनोदे ।गति-मति-प्रेरक-काव्यविशारदेतव संस्कृतिरेषा, सुन्दरसुरभाषा ॥२॥ ॥मुनिवर॥ नवरस-रुचिरालङ्कृति-धारावेदविषय-वेदान्त-विचारा ।वैद्य-व्योम-शास्त्रादि-विहाराविजयते धरायां,...

केशवं स्मरामि सदा | Keshavam Smarami Sada | संस्कृत गीत

0
केशवं स्मरामि सदा हिन्दू राष्ट्र सङ्घटकं सुजन वन्दनीयं ,केशवं स्मरामि सदा परम पूजनीयम्।। ।।केशवं।। राष्ट्रमिदं हिन्दूनां खलु सनातनम् ,विघटनया जातं चिर दास्य भाजनम् ,दुःख दैन्य पीडितमिति...

सरल भाषा संस्कृतं | Saral Bhasha Sanskritam

0
सरल भाषा संस्कृतं 1.सरल भाषा संस्कृतं सरस भाषा संस्कृतम् । सरस सरल मनोज्ञमङ्गल देवभाषा संस्कृतम् ॥ 2. मधुरभाषा संस्कृतं मृदुलभाषा संस्कृतम् । ...

pathata samskritam | पठत संस्कृतम् |

0
पठत संस्कृतम्... sanskrit songs पठत संस्कृतम्, वदत संस्कृतम्लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥ पठत ॥ ज्ञानवैभवं वेदवाङ्मयंलसति यत्र भवभयापहारि...