Sunday, April 28, 2024
Turtle And Swan Story In Sanskrit

Turtle And Swan Story In Sanskrit | मूर्ख कछुए की कहानी

1
कछुआ और हंस की कहानी :- दुर्बुद्धि विनश्यति अस्ति मगधदेशे फुल्लोत्पलनाम सरः। तत्र संकटविकट हंसौ निवसतः। कम्बुग्रीवनामकःतयोः मित्रम् एकः कूर्मः अपि तत्रैव प्रतिवसति...
Easy and short story in Sanskrit

Easy and short story in Sanskrit | संस्कृत में आसान और छोटी कहानी

1
संस्कृत में आसान और छोटी कहानी दशमः त्वम् असि एकदा दश बालकाः स्नानाय नदीम् अगच्छन्। ते नदी जले चिरं स्नानम् अकुर्वन्। ततः ते तीर्वा पारं...
Sanskrit Short Story

Sanskrit Short Story | संस्कृत लघुकथा बकस्य प्रतीकार:

0
संस्कृत लघुकथा बकस्य प्रतीकार: एकस्मिन् वने श्रृगालः बकः च निवसतः स्म। तयोः मित्रता आसीत्। एकदा प्रातः श्रृगालः बकम् अवदत्:- " मित्र! श्वः त्वं मया सह भोजनं...
Sanskrit Story Heron and Crab

Sanskrit Story for children’s | बगुला और केकड़ा संस्कृत कहानी

0
Sanskrit story :- वञ्चकः बकः कुत्रचित् अरण्य प्रदेशे एकः सरोवरः आसीत्। तत्र बहवः जलचराः आसन्। कञ्चन बकः अपि तत्र बहुकालतः वसति स्म। कालान्तरे सः बकः वृद्धः...
panchatantra story in sanskrit

panchatantra story in sanskrit | पंचतंत्र की कहानी संस्कृत में

0
panchatantra story in sanskrit | पंचतंत्र की कहानी संस्कृत में बिलस्य वाणी न कदापि मे श्रुता कस्मिंश्चित् वने खरनखरः नाम सिंहः प्रतिवसति स्म। स: कदाचित् बुभुक्षया...
pyasa kauwa story

pyasa kauwa story in sanskrit | प्यासे कौवे की कहानी

2
pyasa kauwa story in sanskrit एकदा कश्चित् काक: ग्रीष्मर्तौ पिपासया पीडितः अभवत्। जलं प्राप्तुं स : इतस्ततः अभ्रमत् परं जलं प्राप्तुं सफलो नाभवत्। अन्ते एकस्मिन्...
The four friends story in sanskrit

The four friends story in sanskrit | चत्वारि मित्राणि

0
The four friends story in sanskrit चत्वारि मित्राणि | Sanskrit Story एकं वनम् आसीत्। तस्मिन् वने एकः तडागः आसीत्। तत्र एकः कच्छपः, एकः मूषकः, एकः हरिणः च...
sanskrit story, The monkey and the wedge in sanskrit

The monkey and the wedge | बन्दर और लकड़ी का खूंटा

2
कीलोत्पाटि वानरकथा | Sanskrit Story अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति । स एव निधनं यति कीलोत्पाटीव वानरः ॥  एकस्मिन् ग्रामे कश्चन अतीव भक्तिमान् धनिकः आसीत्। सः सर्वदा...
the king's monkey servant in sanskrit, sanskrit story

The King’s Monkey Servant | बंदर और राजा की कहानी

11
Sanskrit Story मूर्खः अनुचरः कश्चन महाराजः आसीत्। तस्य प्रासादे कश्चन वानरः आसीत्। सः वानरः महाराजस्य अतीव विश्वासपात्रम् अनुचरः। अतः राजभवने सर्वत्र अपि तस्य प्रवेशः अनुमतः...
lion and rabbit story in sanskrit, sanskrit story

सिंह शशक कथा | lion and rabbit story in sanskrit

6
Sanskrit story :- उपायेन शक्यं सर्वम् कस्मिंश्चित् अरण्ये भासुरकः नाम सिंहः वसति स्म। सः अतीव शक्तिशाली। भासुरकः प्रतिदिनम् अनेकान् मृगान् विना कारणं मारयति स्म। एतेन...