संस्कृत में गिनती | Sanskrit Numbers From 1 to 100

7
8533

sanskrit counting 1 to 100

  • तो आज हम सीखेंगे की संस्कृत में गिनती किस किस तरह से लिखी या पढ़ी जाती है। नीचे हमने आपके लिए इंग्लिश और हिंदी के उदाहरण
  • तो आइए हम उन पर एक नज़र डालते हैं-
अंग्रेजी-क्रमसंस्कृतक्रमसंस्कृतहिंदीअंग्रेजी
1प्रथमः,  एकः, एकम्एकOne
2द्वितीयः,  द्वौ, द्वे, द्विदोTwo
3तृतीयः, त्रयः, त्रीणि, त्रितीनThree
4चतुर्थः, चत्वारः, चत्वारि, चतुर्चारFour
5पंचमः, पञ्चपाँचFive
6षष्टः, षट्, षष्छःSix
7सप्तमः, सप्तसातSeven
8अष्टमः, अष्टआठEight
9नवमः, नवनौNine
10१०दशमः, दश दसTen
11११एकादशः, एकादशन्, एकादशग्यारहEleven
12१२द्वादशः, द्वादशन्, द्वादशबारहTwelve
13१३त्रयोदशः, त्रयोदशन्, त्रयोदशतेरहThirteen
14१४चतुर्दशः, चतुर्दशन्, चतुर्दशचौदहFourteen
15१५पंचदशः, पञ्चदशन्, पञ्चदशपन्द्रहFifteen
16१६षोड़शः, षोडशन्, षोडशसोलहSixteen
17१७सप्तदशः, सप्तदशन्, सप्तदशसत्रहSeventeen
18१८अष्टादशः, अष्टादशन्, अष्टादशअठारहEighteen
19१९एकोनविंशतिः, ऊनविंशतिः, नवदशन्, एकान्नविंशति, नवदशउन्नीसNineteen
20२०विंशतिःबीसTwenty
21२१एहेतुंशतिः, एकाविंशति, एकविंशतिःइक्कीसTwenty One
22२२द्वाविंशतिः,बाइसTwenty Two
23२३त्रयोविंशतिः,तेइसTwenty Three
24२४चतुर्विंशतिः,चौबीसTwenty Four
25२५पञ्चविंशतिः,पच्चीसTwenty Five
26२६षड्विंशतिः,छब्बीसTwenty Six
27२७सप्तविंशतिः,सत्ताईसTwenty Seven
28२८अष्टविंशतिः, अष्टाविंशतिःअट् ठाईसTwenty Eight
29२९नवविंशतिः, एकोनत्रिंशत्उनतीसTwenty Nine
30३०त्रिंशत्तीसThirty
31३१एकत्रिंशत्इकत्तीसThirty One
32३२द्वात्रिंशत्बत्तीसThirty Two
33३३त्रयस्त्रिंशत्तेतीसThirty Three
34३४चतुर्त्रिंशत्, चतुस्त्रिंशत्चौतीसThirty Four
35३५पञ्चत्रिंशत्पैंतीसThirty Five
36३६षट्त्रिंशत्छत्तीसThirty Six
37३७सप्तत्रिंशत्सैंतीसThirty Seven
38३८अष्टात्रिंशत्अड़तीसThirty Eight
39३९ऊनचत्वारिंशत्, एकोनचत्वारिंशत्, नवत्रिंशत्उनतालीसThirty Nine
40४०चत्वारिंशत्चालीसForty
41४१एकचत्वारिंशत्इकतालीसForty One
42४२द्वाचत्वारिंशत्, द्विचत्वारिंशत्बियालीसForty Two
43४३त्रिचत्वारिंशत्तेतालीसForty Three
44४४चतुश्चत्वारिंशत्चवालीसForty Four
45४५पंचचत्वारिंशत्, पञ्चचत्वारिंशत्पैंतालीसForty Five
46४६षट्चत्वारिंशत्छियालीसForty Six
47४७सप्तचत्वारिंशत्सैंतालीसForty Seven
48४८अष्टचत्वारिंशत्अड़तालीसForty Eight
49४९एकोनपञ्चाशत्, ऊनचत्वारिंशत्, नवचत्वारिंशत्उडनचासForty Nine
50५०पञ्चाशत्पचासFifty
51५१एकपञ्चाशत्इकक्यावनFifty One
52५२द्वापञ्चाशत्, द्विपञ्चाशत्बाबनFifty Two
53५३त्रिपञ्चाशत्तिरेपनFifty Three
54५४चतुःपञ्चाशत्, चतुष्पञ्चाशत्चौवनFifty Four
55५५पञ्चपञ्चाशत्पच्पनFifty Five
56५६षट्पञ्चाशत्छप्पनFifty Six
57५७सप्तपञ्चाशत्सत्तावनFifty Seven
58५८अष्टपञ्चाशत्अट् ठावनFifty Eight
59५९एकोनषष्टिः, ऊनषष्टिः, नवपञ्चाशत् उनसठFifty Nine
60६०षष्टिःसाठSixty
61६१एकषष्टिःइकसठSixty One
62६२द्विषष्टिःबासठSixty Two
63६३त्रिषष्टिःतिरेसठSixty Three
64६४चतुःषष्टिःचौसठSixty Four
65६५पंचषष्टिः, पञ्चषष्टिःपैसठSixty Five
66६६षट्षष्टिःछियासठSixty Six
67६७सप्तषष्टिःसडसठSixty Seven
68६८अष्टषष्टिःअडसठSixty Eight
69६९एकोनसप्ततिः, ऊनसप्ततिः, नवषष्टिःउनहत्तरSixty Nine
70७०सप्ततिःसत्तरSeventy
71७१एकसप्ततिःइकहत्तरSeventy One
72७२द्विसप्ततिःबहत्तरSeventy Two
73७३त्रिसप्ततिःतिहत्तरSeventy Three
74७४चतुःसप्ततिः, चतुस्सप्ततिःचौहत्तरSeventy Four
75७५पंचसप्ततिः, पञ्चसप्ततिःपिचत्तरSeventy Five
76७६षट्सप्ततिःछियत्तरSeventy Six
77७७सप्तसप्ततिःसतत्तरSeventy Seven
78७८अष्टसप्ततिःअठत्तरSeventy Eight
79७९नवसप्ततिः, एकोनाशीतिः, ऊनाशीतिःउनयासीSeventy Nine
80८०अशीतिःअस्सीEighty
81८१एकाशीतिःइक्यासीEighty One
82८२द्वाशीतिः, द्व्यशीतिःबियासीEighty Two
83८३त्रयाशीतिः, त्र्यशीतिःतिरासीEighty Three
84८४चतुराशीतिः, चतुरशीतिःचौरासीEighty Four
85८५पंचाशीतिः, पञ्चशीतिःपिच्चासीEighty Five
86८६षडशीतिःछियासीEighty Six
87८७सप्ताशीतिःसत्तासीEighty Seven
88८८अष्टाशीतिःअट् ठासीEighty Eight
89८९नवाशीतिः, एकोननवतिः, ऊननवतिःनवासीEighty Nine
90९०नवतिःनब्बेNinety
91९१एकनवतिःइक्यानवेNinety One
92९२द्वानवतिः, द्विनवतिःबानवेNinety Two
93९३त्रिनवतिःतिरानवेNinety Three
94९४चतुर्नवतिःचौरानवेNinety Four
95९५पंचनवतिः, पञ्चनवतिः पिचानवेNinety Five
96९६षण्णवतिःछियानवेNinety Six
97९७सप्तनवतिःसतानवेNinety Seven
98९८अष्टनवतिः, अष्टानवतिःअठानवेNinety Eight
99९९नवनवतिः, एकोनशतम्, ऊनशतम्निन्यानवेNinety Nine
100१००शतम्, एकशतम्सौ, एक सौHundred, One hundred
101१०१एकाधिक शतम्एक सौ एकOne hundred one
1,000१,०००सहसम्र,साहस्र,सहस्रएक हजारOne Thousand
10,000१०,०००अयुतम्, दशसहस्रम्, अयुतदस हजारTen Thousand
100,000१००,०००लक्षम्, लक्षसौ हजारHundred Thousand
1,000,000१,०००,०००प्रयुतम्, प्रयुतएक लाखMillion
10,000,000१०,०००,०००कोटिदस लाखTen Million
100,000,000१००,०००,०००अर्बुदम्, अर्बुदसौ लाखHundred Million
1,000,000,000१,०००,०००,०००हार्बुदम्, हार्बुदएक अरबBillion
10,000,000,000१०,०००,०००,०००खर्वम्, खर्वदस लाखTen Billion
100,000,000,000१००,०००,०००,०००निखर्वम्, निखर्वसौ अरबHundred Billion
Sanskrit Numbers From 1 to 100

frequently asked questions in google (FAQ

How do you say 30 in Sanskrit?

In Sanskrit 30 is called ३०, त्रिंशत् – trinshat.

How do you say 10 in Sanskrit?

In Sanskrit 10 is called १०, दशमः / दश – dasha.

How do you say 80 in Sanskrit?

In Sanskrit 80 is called ८०, अशीतिः – asheetih.

How do you say 48 in Sanskrit?

In Sanskrit 48 is called ४८, अष्टचत्वारिंशत् – ashtachatvaarinshat.

How do you say 500 in Sanskrit

In Sanskrit 500 is called ५००,
पञ्चाशत् अधिक शतम् – panchaashat adhik shatam.

How do you say 60 in Sanskrit?

In Sanskrit 60 is called ६०, षष्टिः – Shashthi or Shashti.

How do you say 700 in Sanskrit?

In Sanskrit 700 is called ७००, सप्तशत – saptashata.

How do you say 50 in Sanskrit?

In Sanskrit 50 is called ५०, पञ्चाशत् – Panchashat.


यह भी पढ़ें

7 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here