सदाचारः | Essay on Morality in Sanskrit
सदाचारः
सतां सज्जनानाम् आचारः 'सदाचारः 'इत्युच्यते। येन प्रकारेण सज्जनाः संसारे, परिवारे, अन्यैः जनैः सह आचरन्ति व्यवहारं कुर्वन्ति वा, सः एव आचारः सदाचारः भवति। विषयेऽस्मिन् शास्त्रेषु...
परोपकारः | Essay on Philanthropy in Sanskrit
परोपकारः
परेषां उपकारः परोपकारः, इति कथ्यते। संसारेऽस्मिन् स्व हानिलाभयोः चिन्तां परित्यज्य परेषां हितकरणाय यानि कार्याणि क्रियन्ते तानि सर्वाणि परोपकाराणि कथ्यन्ते। एतादृशाश्च जनाः परोपकारिणः भवन्ति।
अस्मिन् जगति...
उद्योगः | Essay on Industry in Sanskrit
उद्योगः
अस्मिन् संसारे सर्वे जनाः सुखं वाञ्छन्ति, अनेनैव कारणेन ते अहर्निशं परिश्रमं कुर्वन्ति। परिश्रमेण विना नैव कस्यापि जनस्य करयापि कार्यस्य सिद्धि र्भवति। कार्यसिद्धिस्तु वस्तुतः उद्योगेनैव...
अस्माकं प्रियो नेता | Essay on My Favourite Leader in Sanskrit
अस्माकं प्रियो नेता (पं. जवाहरलालनेहरुः)
भूमण्डलेऽस्मिन् एतादृशाः बहवः जनाः संभूताः, ये नश्वरशरीरस्य क्षयेऽपि यशः कायेन जीवन्ति। श्रेष्ठतमैः कार्यः अद्यापि तेषां नामानि स्वर्णाक्षरेषु अङ्कित्तानि सन्ति। एवमेव...
संस्कृतस्य महत्त्वम् | Essay on Importance of Sanskrit Language in Sanskrit
संस्कृतस्य महत्त्वम्
अस्मिन् संसारे अनेकानां भाषाणां प्रयोगो भवति। वस्तुतः भाषा भावानाम् अभिव्यक्तिमात्रिका भवति, किन्तु यदापि यस्यापि भाषायां अधिकाधिकस्य उपयोगी साहित्यस्य निर्माणं भवति, तदानीमेव तस्याः भाषायाः...
पुस्तकालयः | Essay on Library in Sanskrit
पुस्तकालयः
पुस्तकानाम् आलयः, इति पुस्तकालयः कथ्यते। यस्मिन् स्थाने बहूनि पुस्तकानि एकत्रीकृत्य विविधविषयाणां, तेषां संरक्षणं, सर्वेषां पाठकानां कृते पाठनव्यवस्था क्रियते तत् स्थानं 'पुस्तकालयः 'इति नाम्ना कथ्यते।...
प्रातः कालः | Essay on Morning in Sanskrit
प्रातः कालः
निशायाः अवसाने पूर्वस्यां दिशि भगवान् भुवनभास्करस्य उदिते प्रभातवेला भवति। प्रातः काले सर्वप्रथमं आदित्यस्य सारथिः अरुणस्य प्रकाशः आयाति, तदनन्तरं सूर्यस्य दर्शनं भवति। आदित्यस्य रक्तरञ्जितैः...
संस्कृत निबन्ध – रक्षाबन्धनम् | Sanskrit Essay – Raksha Bandhan
निबन्ध - रक्षाबन्धनम्
रक्षाबन्धनं श्रावणमासस्य शुक्लपूर्णिमायाम् आचर्यते। भ्रातृभगिन्योः पवित्रसम्बन्धस्य सम्मानाय एतत् पर्व भारतीयाः आचरन्ति। निर्बलतन्तुना बद्धः भ्रातृभगिन्योः सबलसम्बन्धः भारतीयसंस्कृतेः गहनतायाः प्रतीकः।
मानवसभ्यतायां विकसिताः सर्वाः संस्कृतयः प्रार्थनायाः...
भारतीया संस्कृतिः | Essay on Indian Culture in Sanskrit
भारतीया संस्कृतिः
सम् उपसर्गपूर्वकात् कृ धातोः क्तिन् प्रत्ययेन संस्कृतिः शब्दो निष्पद्यते। कस्यापि देशस्य राष्ट्रस्य वा जनैः योऽपि व्यवहारः आचारो वा क्रियते, तत् सर्वं तस्य देशस्य...
ग्राम्यजीवनम् | Essay on Village Life in Sanskrit
ग्राम्यजीवनम् (ग्रामीण जीवनम्)
अस्माकं भारतवर्षः ग्रामाणां देशोऽस्ति। अस्य अधिक संख्यकाः नागरिकाः ग्रामेषु निवसन्ति। तेषां जीवनम् अतीव सरलं सुखकरं च भवति। ग्रामेषु प्रायः ते कृषिमेव कुर्वन्ति।...