Friday, April 25, 2025
Essay on Our Favorite Poet in Sanskrit

अस्माकं प्रियः कविः | Essay on Our Favorite Poet in Sanskrit

0
अस्माकं प्रियः कविः (कालिदासः) कविकुलगुरोः महाकवि-कालिदासस्य नाम को न जानाति अपारे काव्यसंसारे ऽस्मिन्। येन न केवलं भारतवर्ष अपितु सम्पूर्ण जगत् आत्मानं धन्यं मन्यते। एतादृशः सः...

अहिंसा परमोधर्मः | Essay on Ahinsa Paramo Dharmah in Sanskrit

0
अहिंसा परमोधर्मः न हिंसा इति अहिंसा' इति विग्रहानुसारेण 'हिंसा' शब्दे नञ् समासकृते अहिंसा शब्दो निष्पद्यते। अस्य अयम् अभिप्रायः- "हिंसायाः अभावः एव अहिंसा" भवति कथ्यते वा।...
Essay on Himalayas in Sanskrit

हिमालयः | Essay on Himalayas in Sanskrit

0
हिमालयः हिमस्य आलयः हिमालयः, अनया व्युत्पत्त्या शब्दोऽयं निष्पद्यते। एषः पर्वतानां राजा कथ्यते। अनेनैव अस्य अन्यत् नाम 'नगाधिराजः' अपि अस्ति। भारतवर्षस्य सर्वेषु पर्वतेषु असौ प्रधानः पर्वतः...
y on Morning in Sanskrit

प्रातः कालः | Essay on Morning in Sanskrit

0
प्रातः कालः निशायाः अवसाने पूर्वस्यां दिशि भगवान् भुवनभास्करस्य उदिते प्रभातवेला भवति। प्रातः काले सर्वप्रथमं आदित्यस्य सारथिः अरुणस्य प्रकाशः आयाति, तदनन्तरं सूर्यस्य दर्शनं भवति। आदित्यस्य रक्तरञ्जितैः...

उद्योगः | Essay on Industry in Sanskrit

0
उद्योगः अस्मिन् संसारे सर्वे जनाः सुखं वाञ्छन्ति, अनेनैव कारणेन ते अहर्निशं परिश्रमं कुर्वन्ति। परिश्रमेण विना नैव कस्यापि जनस्य करयापि कार्यस्य सिद्धि र्भवति। कार्यसिद्धिस्तु वस्तुतः उद्योगेनैव...
Essay on Patriotism in Sanskrit

देशभक्तिः | Essay on Patriotism in Sanskrit

0
देशभक्तिः सेवार्थक 'भज्' धातोः क्तिन् प्रत्यये कृते 'भक्तिः' इति शब्दो निष्पद्यते। मनुष्यः यस्मिन् देशे, राष्ट्र, समाजे वा जन्म गृह्णाति, तस्मिन् समर्पणभावना आदरभावना च देशभक्तिः, राष्ट्रभक्तिः,...
Essay on Philanthropy in Sanskrit

परोपकारः | Essay on Philanthropy in Sanskrit

0
परोपकारः परेषां उपकारः परोपकारः, इति कथ्यते। संसारेऽस्मिन् स्व हानिलाभयोः चिन्तां परित्यज्य परेषां हितकरणाय यानि कार्याणि क्रियन्ते तानि सर्वाणि परोपकाराणि कथ्यन्ते। एतादृशाश्च जनाः परोपकारिणः भवन्ति। अस्मिन् जगति...
Sanskrit Essay on Importance of Sanskrit Language

संस्कृतस्य महत्त्वम् | Essay on Importance of Sanskrit Language in Sanskrit

0
संस्कृतस्य महत्त्वम् अस्मिन् संसारे अनेकानां भाषाणां प्रयोगो भवति। वस्तुतः भाषा भावानाम् अभिव्यक्तिमात्रिका भवति, किन्तु यदापि यस्यापि भाषायां अधिकाधिकस्य उपयोगी साहित्यस्य निर्माणं भवति, तदानीमेव तस्याः भाषायाः...
Essay on Truth in Sanskrit

सत्यम् | Essay on Truth in Sanskrit

0
सत्यम् न हि सत्यात् परो धर्मः 'वस्तुतः कथनमेत् पूर्णतया सत्यं शाश्वतं चास्ति। सर्वेषां धर्माणां सर्वेषु ग्रन्थेषु सत्यस्य सर्वोत्कृष्टं स्थानमस्ति। अनेनैव मनुस्मृतिकारेण धर्मस्य लक्षणं कुर्वन् सत्यमन्यतमं...
Essay on Importance of Knowledge in Sanskrit

विद्या (विद्यायाः महत्त्वम्) | Essay on Importance of Knowledge in Sanskrit

0
विद्या (विद्यायाः महत्त्वम्) ज्ञानार्थकाद् 'विद्' धातोः 'क्यप कृत्वा स्त्रीप्रत्ययः' टाप' इति संयुज्य विद्या शब्दो निष्पद्यते। मानवजीवने विद्यायाः महत्त्वमतीव वर्तते। विद्ययैव जनः संसारेऽस्मिन् सुखान् सर्वान् लभते,...