Bhagavad Gita Chapter 2 Shloka image

Bhagavad Gita Chapter 2 Shloka 3 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग क्लैब्यं मा स्म गम: पार्थ नैतत्त्वय्युपपद्यते |क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप || ३ || klaibyaṁ mā sma gamaḥ pārtha naitat tvayyupapadyatekṣhudraṁ hṛidaya-daurbalyaṁ tyaktvottiṣhṭha parantapa Hindi Translation:- इसलिये...
Bhagavad Gita Chapter 2 image

Bhagavad Gita Chapter 2 Shloka 2 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग श्रीभगवानुवाचकुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् |अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन || २ || śhrī bhagavān uvāchakutastvā kaśhmalamidaṁ viṣhame samupasthitamanārya-juṣhṭamaswargyam akīrti-karam arjuna Hindi Translation:- श्रीभगवान् बोले -: हे अर्जुन ! तुझे इस...
Bhagavad Gita Chapter 2 Shloka image

Bhagavad Gita Chapter 2 Shloka 1 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग सञ्जय उवाच तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् |विषीदन्तमिदं वाक्यमुवाच मधुसूदन: || १ || sañjaya uvāchataṁ tathā kṛipayāviṣhṭamaśhru pūrṇākulekṣhaṇamviṣhīdantamidaṁ vākyam uvācha madhusūdanaḥ Hindi Translation:- संजय बोले -: उस प्रकार...
Bhagavad Gita Chapter 1 image

Srimad Bhagavad Gita Chapter 1 | अर्जुनविषादयोग

0
भगवद गीता अध्याय 1 अर्जुनविषादयोग 1.11.21.31.41.51.61.71.81.91.101.111.121.131.141.151.161.171.181.191.201.211.221.231.241.251.261.271.281.291.301.311.321.331.341.351.361.371.381.391.401.411.421.431.441.451.461.47 Chapter 2 Random Posts
Bhagavad Gita Chapter 1 Shloka image

Bhagavad Gita Chapter 1 Shloka 47 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग सञ्जय उवाच एवमुक्त्वार्जुन: सङ्ख्ये रथोपस्थ उपाविशत् |विसृज्य सशरं चापं शोकसंविग्नमानस: || ४७ || sañjaya uvāchaevam uktvārjunaḥ saṅkhye rathopastha upāviśhatvisṛijya sa-śharaṁ chāpaṁ śhoka-saṁvigna-mānasaḥ Hindi Translation:- संजय...
Bhagavad Gita Shloka image

Bhagavad Gita Chapter 1 Shloka 46 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग यदि मामप्रतीकारमशस्त्रं शस्त्रपाणय: |धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् || ४६ || yadi mām apratīkāram aśhastraṁ śhastra-pāṇayaḥdhārtarāṣhṭrā raṇe hanyus tan me kṣhemataraṁ bhavet Hindi Translation:- यदि...