Bhagavad Gita Chapter 2 Shloka image

Bhagavad Gita Chapter 2 Shloka 9 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग सञ्जय उवाचएवमुक्त्वा हृषीकेशं गुडाकेश: परन्तप |न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह || ९ || sañjaya uvāchaevam-uktvā hṛiṣhīkeśhaṁ guḍākeśhaḥ parantapana yotsya iti govindam uktvā tūṣhṇīṁ...
Bhagavad Gita Chapter 2 image

Bhagavad Gita Chapter 2 Shloka 8 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम् |अवाप्य भूमावसपत्नमृद्धंराज्यं सुराणामपि चाधिपत्यम् || ८ || na hi prapaśhyāmi mamāpanudyādyach-chhokam uchchhoṣhaṇam-indriyāṇāmavāpya bhūmāv-asapatnamṛiddhaṁrājyaṁ surāṇāmapi chādhipatyam Hindi Translation:- क्योंकि भूमि में निष्कण्टक, धन-धान्य...
Bhagavad Gita Chapter 2 Shloka image

Bhagavad Gita Chapter 2 Shloka 7 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग कार्पण्यदोषोपहतस्वभाव:पृच्छामि त्वां धर्मसम्मूढचेता: |यच्छ्रेय: स्यान्निश्चितं ब्रूहि तन्मेशिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् || ७ || kārpaṇya-doṣhopahata-svabhāvaḥpṛichchhāmi tvāṁ dharma-sammūḍha-chetāḥyach-chhreyaḥ syānniśhchitaṁ brūhi tanmeśhiṣhyaste ’haṁ śhādhi māṁ tvāṁ prapannam Hindi...
Bhagavad Gita Chapter 2 image

Bhagavad Gita Chapter 2 Shloka 6 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग न चैतद्विद्म: कतरन्नो गरीयोयद्वा जयेम यदि वा नो जयेयु: |यानेव हत्वा न जिजीविषामस्तेऽवस्थिता: प्रमुखे धार्तराष्ट्रा: || ६ || na chaitadvidmaḥ kataranno garīyoyadvā jayema yadi vā...
Bhagavad Gita Chapter 2 Shloka image

Bhagavad Gita Chapter 2 Shloka 5 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग गुरूनहत्वा हि महानुभावान्श्रेयो भोक्तुं भैक्ष्यमपीह लोके |हत्वार्थकामांस्तु गुरूनिहैवभुञ्जीय भोगान् रुधिरप्रदिग्धान् || ५ || gurūnahatvā hi mahānubhāvānśhreyo bhoktuṁ bhaikṣhyamapīha lokehatvārtha-kāmāṁstu gurūnihaivabhuñjīya bhogān rudhira-pradigdhān Hindi Translation:- इसलिये...
Bhagavad Gita Chapter 2 image

Bhagavad Gita Chapter 2 Shloka 4 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग अर्जुन उवाचकथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन |इषुभि: प्रतियोत्स्यामि पूजार्हावरिसूदन || ४ || arjuna uvāchakathaṁ bhīṣhmam ahaṁ sankhye droṇaṁ cha madhusūdanaiṣhubhiḥ pratiyotsyāmi pūjārhāvari-sūdana Hindi Translation:- अर्जुन...