Bhagavad Gita Chapter 3 Shloka 35 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग
श्रेयान्स्वधर्मो विगुण: परधर्मात्स्वनुष्ठितात् |स्वधर्मे निधनं श्रेय: परधर्मो भयावह: || ३५ ||
śhreyān swa-dharmo viguṇaḥ para-dharmāt sv-anuṣhṭhitātswa-dharme nidhanaṁ śhreyaḥ para-dharmo bhayāvahaḥ
Hindi...
Bhagavad Gita Chapter 3 Shloka 34 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ |तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ || ३४ ||
indriyasyendriyasyārthe rāga-dveṣhau vyavasthitautayor na vaśham āgachchhet tau hyasya paripanthinau
Hindi Translation:-...
Bhagavad Gita Chapter 3 Shloka 33 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग
सदृशं चेष्टते स्वस्या: प्रकृतेर्ज्ञानवानपि |प्रकृतिं यान्ति भूतानि निग्रह: किं करिष्यति || ३३ ||
sadṛiśhaṁ cheṣhṭate svasyāḥ prakṛiter jñānavān apiprakṛitiṁ yānti...
Bhagavad Gita Chapter 3 Shloka 32 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् |सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतस: || ३२ ||
ye tvetad abhyasūyanto nānutiṣhṭhanti me matamsarva-jñāna-vimūḍhāns tān viddhi naṣhṭān achetasaḥ
Hindi...
Bhagavad Gita Chapter 3 Shloka 31 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवा: |श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभि: || ३१ ||
ye me matam idaṁ nityam anutiṣhṭhanti mānavāḥśhraddhāvanto ’nasūyanto...
Bhagavad Gita Chapter 3 Shloka 30 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा |निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वर: || ३० ||
mayi sarvāṇi karmāṇi sannyasyādhyātma-chetasānirāśhīr nirmamo bhūtvā yudhyasva vigata-jvaraḥ
Hindi Translation:-...