Bhagavad Gita Shloka image

Bhagavad Gita Chapter 1 Shloka 9 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग अन्ये च बहव: शूरा मदर्थे त्यक्तजीविता: |नानाशस्त्रप्रहरणा: सर्वे युद्धविशारदा: || ९ || anye cha bahavaḥ śhūrā madarthe tyaktajīvitāḥnānā-śhastra-praharaṇāḥ sarve...
Bhagavad Gita Chapter 1 Shloka image

Bhagavad Gita Chapter 1 Shloka 8 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जय: |अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च || ८ || bhavānbhīṣhmaśhcha karṇaśhcha kṛipaśhcha samitiñjayaḥaśhvatthāmā vikarṇaśhcha saumadattis tathaiva cha Hindi...
Bhagavad Gita Shloka image

Bhagavad Gita Chapter 1 Shloka 7 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ।।७।। asmākaṁ tu viśhiṣhṭā ye tānnibodha dwijottamanāyakā...
Bhagavad Gita Chapter 1 Shloka image

Bhagavad Gita Chapter 1 Shloka 4-6 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग अत्र शूरा महेष्वासा भीमार्जुनसमा युधियुयुधानो विराटश्च द्रुपदश्च महारथ: || ४ || धृष्टकेतुश्चेकितान: काशिराजश्च वीर्यवान् |पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गव: ||५ || युधामन्युश्च...
Bhagavad Gita Shloka image

Bhagavad Gita Chapter 1 Shloka 3 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ।। ३।। pashyaitam pandu-putranam acharya mahatim chamumvyudham drupada-putrena tava shishyena...
Bhagavad Gita Chapter 1 Shloka image

Bhagavad Gita Chapter 1 Shloka 2 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग सञ्जय उवाचदृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ।। २।। sanjaya uvachadrishtva tu pandavanikam vyudham duryodhanastadaacharyamupasangamya raja vachanamabravit Hindi...
Bhagavad Gita Shloka image

Bhagavad Gita Chapter 1 Shloka 1 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग धृतराष्ट्र उवाचधर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।१।। dhritarashtra uvachadharma-kshetre kuru-kshetre samaveta yuyutsavahmamakah pandavashchaiva kimakurvata sanjaya Hindi Translation:- धृतराष्ट्र बोले:- हे...
bhagavad gita quotes in sanskrit

15 Bhagavad Gita Quotes in Sanskrit | गीता श्लोक

0
Bhagavad gita | भगवद गीता अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्नपि वाष्र्णेय बलादिव नियोजितः । । ३६ Hindi translation:- अर्जुन भगवान श्री कृष्ण...