Bhagavad Gita Chapter 2 image

Bhagavad Gita Chapter 2 Shloka 35 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग भयाद्रणादुपरतं मंस्यन्ते त्वां महारथा: |येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् || ३५ || bhayād raṇād uparataṁ mansyante tvāṁ mahā-rathāḥyeṣhāṁ...
Bhagavad Gita Chapter 6 image

Bhagavad Gita Chapter 6 Shloka 9 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता षष्ठ अध्याय ध्यानयोग सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु |साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते || ९ || suhṛin-mitrāryudāsīna-madhyastha-dveṣhya-bandhuṣhusādhuṣhvapi cha pāpeṣhu sama-buddhir viśhiṣhyate Hindi Translation:- सुह्रद्, मित्र, वैरी, उदासीन, मध्यस्थ, द्बेष्य...
Bhagavad Gita Chapter 4 image

Srimad Bhagavad Gita Chapter 4 | ज्ञानकर्मसंन्यासयोग

0
भगवद गीता अध्याय 4 ज्ञानकर्मसंन्यासयोग 4.14.24.34.44.54.64.74.84.94.104.114.124.134.144.154.164.174.184.194.204.214.224.234.244.254.264.274.284.294.304.314.324.334.344.354.364.374.384.394.404.414.42 Chapter 3 Chapter 5 Random Posts
Bhagavad Gita Chapter 2 image

Bhagavad Gita Chapter 2 Shloka 69 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग या निशा सर्वभूतानां तस्यां जागर्ति संयमी |यस्यां जाग्रति भूतानि सा निशा पश्यतो मुने: || ६९ || yā niśhā sarva-bhūtānāṁ tasyāṁ...
Bhagavad Gita Chapter 4 Shloka image

Bhagavad Gita Chapter 4 Shloka 16 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिता: |तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् || १६ || kiṁ karma kim akarmeti kavayo ’pyatra mohitāḥtat...
Bhagavad Gita Chapter 4 image

Bhagavad Gita Chapter 4 Shloka 38 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग न हि ज्ञानेन सदृशं पवित्रमिह विद्यते |तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति || ३८ || na hi jñānena sadṛiśhaṁ pavitramiha vidyatetatsvayaṁ yogasansiddhaḥ...
Bhagavad Gita Chapter 4 image

Bhagavad Gita Chapter 4 Shloka 32 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे |कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे || ३२ || evaṁ bahu-vidhā yajñā vitatā brahmaṇo mukhekarma-jān viddhi...
Bhagavad Gita Chapter 2 Shloka image

Bhagavad Gita Chapter 2 Shloka 72 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग एषा ब्राह्मी स्थिति: पार्थ नैनां प्राप्य विमुह्यति |स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति || ७२ || eṣhā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyatisthitvāsyām anta-kāle...
Bhagavad Gita Chapter 6 Shloka image

Bhagavad Gita Chapter 6 Shloka 4 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता षष्ठ अध्याय ध्यानयोग यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते |सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते || ४ || yadā hi nendriyārtheṣhu na karmasv-anuṣhajjatesarva-saṅkalpa-sannyāsī yogārūḍhas tadochyate Hindi Translation:- जिस काल...
Bhagavad Gita Chapter 2 image

Bhagavad Gita Chapter 2 Shloka 55 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग श्रीभगवानुवाचप्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् |आत्मन्येवात्मना तुष्ट: स्थितप्रज्ञस्तदोच्यते || ५५ || śhrī bhagavān uvāchaprajahāti yadā kāmān sarvān pārtha mano-gatānātmany-evātmanā tuṣhṭaḥ sthita-prajñas...