Bhagavad Gita Chapter 2 image

Bhagavad Gita Chapter 2 Shloka 21 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग वेदाविनाशिनं नित्यं य एनमजमव्ययम् |कथं स पुरुष: पार्थ कं घातयति हन्ति कम् || २१ || vedāvināśhinaṁ nityaṁ ya enam ajam avyayamkathaṁ sa puruṣhaḥ pārtha kaṁ...
Bhagavad Gita Chapter 2 Shloka image

Bhagavad Gita Chapter 2 Shloka 20 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग न जायते म्रियते वा कदाचिनायं भूत्वा भविता वा न भूय: |अजो नित्य: शाश्वतोऽयं पुराणोन हन्यते हन्यमाने शरीरे || २० || na jāyate mriyate vā kadāchinnāyaṁ...
Bhagavad Gita Chapter 2 image

Bhagavad Gita Chapter 2 Shloka 19 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् |उभौ तौ न विजानीतो नायं हन्ति न हन्यते || १९ || ya enaṁ vetti hantāraṁ yaśh chainaṁ manyate...
Bhagavad Gita Chapter 2 Shloka image

Bhagavad Gita Chapter 2 Shloka 18 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग अन्तवन्त इमे देहा नित्यस्योक्ता: शरीरिण: |अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत || १८ || antavanta ime dehā nityasyoktāḥ śharīriṇaḥanāśhino ’prameyasya tasmād yudhyasva bhārata Hindi Translation:- उस नाशरहित, अप्रमेय, नित्यस्वरूप...
Bhagavad Gita Chapter 2 image

Bhagavad Gita Chapter 2 Shloka 17 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् |विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति || १७ || avināśhi tu tadviddhi yena sarvam idaṁ tatamvināśham avyayasyāsya na kaśhchit kartum arhati Hindi Translation:-...
Bhagavad Gita Chapter 2 Shloka image

Bhagavad Gita Chapter 2 Shloka 16 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग नासतो विद्यते भावो नाभावो विद्यते सत: |उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभि: || १६ || nāsato vidyate bhāvo nābhāvo vidyate sataḥubhayorapi dṛiṣhṭo ’nta stvanayos tattva-darśhibhiḥ Hindi Translation:- असत् वस्तु की...