Bhagavad Gita Chapter 3 Shloka 23 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रित: |मम वर्त्मानुवर्तन्ते मनुष्या: पार्थ सर्वश: || २३ ||
yadi hyahaṁ na varteyaṁ jātu karmaṇyatandritaḥmama...
Bhagavad Gita Chapter 3 Shloka 22 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन |नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि || २२ ||
na me pārthāsti kartavyaṁ triṣhu...
Bhagavad Gita Chapter 3 Shloka 21 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जन: |स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते || २१ ||
yad yad ācharati śhreṣhṭhas tat tad evetaro janaḥsa yat pramāṇaṁ...
Bhagavad Gita Chapter 3 Shloka 20 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग
कर्मणैव हि संसिद्धिमास्थिता जनकादय: |लोकसंग्रहमेवापि सम्पश्यन्कर्तुमर्हसि || २० ||
karmaṇaiva hi sansiddhim āsthitā janakādayaḥloka-saṅgraham evāpi sampaśhyan kartum arhasi
Hindi Translation:- जनकादि...
Bhagavad Gita Chapter 3 Shloka 19 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग
तस्मादसक्त: सततं कार्यं कर्म समाचर |असक्तो ह्याचरन्कर्म परमाप्नोति पूरुष: || १९ ||
tasmād asaktaḥ satataṁ kāryaṁ karma samācharaasakto hyācharan karma...
Bhagavad Gita Chapter 3 Shloka 18 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन |न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रय: || १८ ||
naiva tasya kṛitenārtho nākṛiteneha kaśhchanana chāsya sarva-bhūteṣhu kaśhchid...