Bhagavad Gita Chapter 4 image

Bhagavad Gita Chapter 4 Shloka 21 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रह: |शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् || २१ || nirāśhīr yata-chittātmā tyakta-sarva-parigrahaḥśhārīraṁ kevalaṁ karma kurvan nāpnoti kilbiṣham Hindi Translation:- जिसका...
Bhagavad Gita Chapter 4 Shloka image

Bhagavad Gita Chapter 4 Shloka 20 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रय: |कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति स: || २० || tyaktvā karma-phalāsaṅgaṁ nitya-tṛipto nirāśhrayaḥkarmaṇyabhipravṛitto ’pi naiva kiñchit karoti saḥ Hindi...
Bhagavad Gita Chapter 4 image

Bhagavad Gita Chapter 4 Shloka 19 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग यस्य सर्वे समारम्भा: कामसङ्कल्पवर्जिता: |ज्ञानाग्निदग्धकर्माणं तमाहु: पण्डितं बुधा: || १९ || yasya sarve samārambhāḥ kāma-saṅkalpa-varjitāḥjñānāgni-dagdha-karmāṇaṁ tam āhuḥ paṇḍitaṁ budhāḥ Hindi Translation:-...
Bhagavad Gita Chapter 4 Shloka image

Bhagavad Gita Chapter 4 Shloka 18 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग कर्मण्यकर्म य: पश्येदकर्मणि च कर्म य: |स बुद्धिमान्मनुष्येषु स युक्त: कृत्स्नकर्मकृत् || १८ || karmaṇyakarma yaḥ paśhyed akarmaṇi cha karma...
Bhagavad Gita Chapter 4 image

Bhagavad Gita Chapter 4 Shloka 17 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मण: |अकर्मणश्च बोद्धव्यं गहना कर्मणो गति: || १७ || karmaṇo hyapi boddhavyaṁ boddhavyaṁ cha vikarmaṇaḥakarmaṇaśh...
Bhagavad Gita Chapter 4 Shloka image

Bhagavad Gita Chapter 4 Shloka 16 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिता: |तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् || १६ || kiṁ karma kim akarmeti kavayo ’pyatra mohitāḥtat...