Bhagavad Gita Chapter 4 Shloka 34 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया |उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिन: || ३४ ||
tad viddhi praṇipātena paripraśhnena sevayāupadekṣhyanti te jñānaṁ jñāninas tattva-darśhinaḥ
Hindi...
Bhagavad Gita Chapter 4 Shloka 33 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञ: परन्तप |सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते || ३३ ||
śhreyān dravya-mayād yajñāj jñāna-yajñaḥ parantapasarvaṁ karmākhilaṁ pārtha jñāne parisamāpyate
Hindi Translation:-...
Bhagavad Gita Chapter 4 Shloka 32 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे |कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे || ३२ ||
evaṁ bahu-vidhā yajñā vitatā brahmaṇo mukhekarma-jān viddhi...
Bhagavad Gita Chapter 4 Shloka 31 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् |नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्य: कुरुसत्तम || ३१ ||
yajña-śhiṣhṭāmṛita-bhujo yānti brahma sanātanamnāyaṁ loko ’styayajñasya kuto ’nyaḥ kuru-sattama
Hindi...
Bhagavad Gita Chapter 4 Shloka 29-30 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे |प्राणापानगती रुद्ध्वा प्राणायामपरायणा: || २९ ||अपरे नियताहारा: प्राणान्प्राणेषु जुह्वति |सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषा: || ३०...
Bhagavad Gita Chapter 4 Shloka 28 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे |स्वाध्यायज्ञानयज्ञाश्च यतय: संशितव्रता: || २८ ||
dravya-yajñās tapo-yajñā yoga-yajñās tathāpareswādhyāya-jñāna-yajñāśh cha yatayaḥ sanśhita-vratāḥ
Hindi Translation:- कई पुरुष द्रव्य सम्बन्धी...