Bhagavad Gita Chapter 4 Shloka image

Bhagavad Gita Chapter 4 Shloka 39 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग श्रद्धावान् लभते ज्ञानं तत्पर: संयतेन्द्रिय: |ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति || ३९ || śhraddhāvānllabhate jñānaṁ tat-paraḥ sanyatendriyaḥjñānaṁ labdhvā parāṁ śhāntim achireṇādhigachchhati Hindi...
Bhagavad Gita Chapter 4 image

Bhagavad Gita Chapter 4 Shloka 38 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग न हि ज्ञानेन सदृशं पवित्रमिह विद्यते |तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति || ३८ || na hi jñānena sadṛiśhaṁ pavitramiha vidyatetatsvayaṁ yogasansiddhaḥ...
Bhagavad Gita Chapter 4 Shloka image

Bhagavad Gita Chapter 4 Shloka 37 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन |ज्ञानाग्नि: सर्वकर्माणि भस्मसात्कुरुते तथा || ३७ || yathaidhānsi samiddho ’gnir bhasma-sāt kurute ’rjunajñānāgniḥ sarva-karmāṇi bhasma-sāt kurute tathā Hindi Translation:-...
Bhagavad Gita Chapter 4 image

Bhagavad Gita Chapter 4 Shloka 36 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग अपि चेदसि पापेभ्य: सर्वेभ्य: पापकृत्तम: |सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि || ३६ || api ched asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛit-tamaḥsarvaṁ jñāna-plavenaiva vṛijinaṁ...
Bhagavad Gita Chapter 4 Shloka image

Bhagavad Gita Chapter 4 Shloka 35 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव |येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि || ३५ || yaj jñātvā na punar moham evaṁ yāsyasi pāṇḍavayena...
Hanuman Jayanti Wishes in Sanskrit

Hanuman Jayanti Wishes in Sanskrit | हनुमान जयंती 2024

0
श्री हनुमंत जन्मोत्सवस्य शुभाशयाः। आंजनेय स्वामी सतत् भजन निरता आत्मा राम मुनी सीतापति दूता View this post on...