Bhagavad Gita Chapter 4 Shloka 39 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग
श्रद्धावान् लभते ज्ञानं तत्पर: संयतेन्द्रिय: |ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति || ३९ ||
śhraddhāvānllabhate jñānaṁ tat-paraḥ sanyatendriyaḥjñānaṁ labdhvā parāṁ śhāntim achireṇādhigachchhati
Hindi...
Bhagavad Gita Chapter 4 Shloka 38 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते |तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति || ३८ ||
na hi jñānena sadṛiśhaṁ pavitramiha vidyatetatsvayaṁ yogasansiddhaḥ...
Bhagavad Gita Chapter 4 Shloka 37 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन |ज्ञानाग्नि: सर्वकर्माणि भस्मसात्कुरुते तथा || ३७ ||
yathaidhānsi samiddho ’gnir bhasma-sāt kurute ’rjunajñānāgniḥ sarva-karmāṇi bhasma-sāt kurute tathā
Hindi Translation:-...
Bhagavad Gita Chapter 4 Shloka 36 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग
अपि चेदसि पापेभ्य: सर्वेभ्य: पापकृत्तम: |सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि || ३६ ||
api ched asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛit-tamaḥsarvaṁ jñāna-plavenaiva vṛijinaṁ...
Bhagavad Gita Chapter 4 Shloka 35 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव |येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि || ३५ ||
yaj jñātvā na punar moham evaṁ yāsyasi pāṇḍavayena...
Hanuman Jayanti Wishes in Sanskrit | हनुमान जयंती 2024
श्री हनुमंत जन्मोत्सवस्य शुभाशयाः।
आंजनेय स्वामी सतत् भजन निरता आत्मा राम मुनी सीतापति दूता
View this post on...